Central Sanskrit University Guruvayoor Campus Website English Version  |  संस्कृत संस्करणम्  |  हिन्दी संस्करण
CSU CSU

Vision, Mission and Objectives


नवोन्‍मेष-नवाचारा: समाश्रितपरम्‍परा:।
संस्‍कृतक्षेत्रोन्नयनाय परिरक्षणाय च कार्यरतानां मानवीयतत्त्वानां सर्वतोमुखविकासार्थं शिक्षणं प्रशिक्षणं च प्रदाय संस्‍कृतक्षेत्रे पारम्‍परिक विद्यासु च अनुसन्‍धानकार्यसम्‍पादनम् ।



लक्ष्‍यम्
  • संस्कृतपरम्पराश्रितस्य नवज्ञानराशेः अवाप्तये अपेक्षितायाः वेदिकायाः सर्जनम्।
  • सम्बद्धक्षेत्रेषु सर्वेषु भारतीयज्ञानप्रणाल्याः प्रोन्नयनम् ।
  • मुख्यधारायां संस्कृतमाध्यमेन शिक्षणाय व्यवस्थापनम्।
  • संस्कृतबन्धुत्वस्य आधुनिकजगता सह जोडनम् ।
  • बहुविषयकानुसन्धानस्य जीवत्क्षेत्ररूपेण संस्कृतस्य ख्यापनम्।
  • संस्कृतज्ञानकेन्द्रत्वेन के.सं.वि. ( सिएसयु) इत्यस्य विकाससम्पादनम् ।


Mission (लक्ष्‍यम्)
  • To create a platform for new knowledge based on Sanskrit heritage.
  • To promote Indian Knowledge system in all relevant fields.
  • To bring Sanskrit as a medium in mainstream Education.
  • To connect the Sanskrit fraternity to the modern academia.
  • To make Sanskrit as a vibrant filed of multidisciplinary research.
  • To develop CSU as an accredited Sanskrit based knowledge hub.


दृष्टि:
वैश्विकस्तरे भारतस्य गरिमाणं ख्यापयितुं विश्वगुरुत्वेन भारतं प्रतिष्ठापयितुं च क्षमस्य विश्वस्तरीयविश्वविद्यालयस्य रूपेण केन्द्रीयसंस्कृतविश्वविद्यालयस्य परिवर्धनम्।

Vision (दृष्टि:)
Transformation of Central Sanskrit University as a world-class university for establishment of the glory of Sanskrit learning in the global context in the order to make Bharat as "Vishwa guru".

उद्देश्‍यानि
  • यथोचितं संस्कृतभाषायाः तत्सम्बद्धाधिगमशाखानां संवर्धनाय अनुदेशनात्मक - अनुसन्धानात्मक - विस्तारकसौकर्याणि प्रकल्प्य ज्ञानस्य आधुनिकीकरणं प्रसारश्च।
  • स्वीये शैक्षिककार्यक्रमे एकीकृतपाठ्यक्रमस्य मानविक्याः समाजिकविज्ञानस्य , विज्ञानस्य च विशिष्टस्थानप्रदानम् ।
  • शिक्षणाधिगमप्रक्रियायाम् आन्तरानुशासनाध्ययने अनुसन्धाने च नवाचाराणां प्रोत्साहनाय उचितोपायानामन्वेषणम् ।
  • संस्कृते पारम्परिकविषयेषु च समग्रविकासार्थं संवर्धनार्थं संरक्षणार्थम् अनुसन्धानार्थं च मानवीयशक्त्यै शिक्षणदानं प्रशिक्षणप्रदानं च ।


Objectives (उद्देश्‍यानि)
  • To disseminate and advance knowledge by providing instructional, research and extension facilities for the promotion of Sanskrit Language and such other branches of learning as it may deem fit.
  • To make special provisions for integrated courses humanities, social sciences and science in its educational programmes.
  • To take appropriate measures for promoting innovations teaching learning process and inter-disciplinary studies and research.
  • To educate and train manpower for the overall development, promotion, preservation and research in the field of Sanskrit and Sanskrit traditional subjects.